B 26 21b
Manuscript culture infobox
Filmed in: B 26/21b
Title: Pratiātantra
Dimensions: 31.0 x 5.0 cm x 234 folios
Material: palm-leaf
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Śaiva; Tantra
Date: NS 279
Acc No.: NAK 1/84
Remarks:
Reel No. B 26/21b
Inventory No. NEW
Title Pratiṣṭḥātantra
Remarks It is a Śaiva Pratiṣṭḥā text.
Author
Subject Śaiva
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 31.0 x 5.0 cm
Binding Hole(s) 1; in the centre-left
Folios 234
Lines per Folio 6–7
Foliation figures in the middle right-hand margin and letters in the middle left-hand margin of the verso
Scribe
Date of Copying NS 279
Place of Copying
King Śandadeva
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/84
Manuscript Features
Excerpts
«Beginning»
❖ oṁ namaḥ śivāya ||
kailāsaśikhare ramye nānāratnopaśobhite ||
siddhavidyādharākīrṇe yakṣagandhrvasevite |
tatrāsīno mahādevaḥ śrīkaṇṭho surapūjitaḥ |
praṇamya caraṇau ttasya devī vacanam abravīt |
bhagavaṃsarvadhramājñ(!) lokanāthajagatpate |
pratiṣṭhā(!) devadevasya śrotum icchāmi tatvataḥ |
dṛṣṭā vahuvidhā dhrmā(!) tatprasādā(!) mayā vibho |
śivadharma(!) parādharma(!) na bhūto na bhaviṣyati | (fol. 1v1–2)
«End»
nisvāsākhye mahātantre vījabhede mahātape|
pratiṣṭhātantram ākhyātaṃ samāptaṃ śāstram uttamam||
rakṣaṇīyaṃ prayatnena śivokta(!) jñānam uttamam |
dātavya(!) gurubhaktāya nānyasmai sampradāpayet ||
catuṣaṣṭhasahasrantu śāstraṃ vai ślokasaṃkhyayā |
kathitaṃ saviśeṣeṇa nisandiś ca manākulam || (fol. 240v2–4)
«Colophon»
iti nisvāsākhye mahātantre pratiṣṭhātantra(!) parisamāptam iti || ❁ || samvat ā cū 9 kārtikaśuklāṣṭamyāṃ śubhadine rājā || ❁ || dhirājaparameśvaraśrīśandadevanṛpattau(!) likhitam iti || || (fol. 240v4–5)
Microfilm Details
Reel No. B 26/21b
Date of Filming 28-09-1970
Exposures 243
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by DS
Date 06-01-2014
Bibliography