B 26 21b

Manuscript culture infobox

Filmed in: B 26/21b
Title: Pratiātantra
Dimensions: 31.0 x 5.0 cm x 234 folios
Material: palm-leaf
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Śaiva; Tantra
Date: NS 279
Acc No.: NAK 1/84
Remarks:


Reel No. B 26/21b

Inventory No. NEW

Title Pratiṣṭḥātantra

Remarks It is a Śaiva Pratiṣṭḥā text.

Author

Subject Śaiva

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31.0 x 5.0 cm

Binding Hole(s) 1; in the centre-left

Folios 234

Lines per Folio 6–7

Foliation figures in the middle right-hand margin and letters in the middle left-hand margin of the verso

Scribe

Date of Copying NS 279

Place of Copying

King Śandadeva

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/84

Manuscript Features

Excerpts

«Beginning»

❖ oṁ namaḥ śivāya ||

kailāsaśikhare ramye nānāratnopaśobhite ||

siddhavidyādharākīrṇe yakṣagandhrvasevite |

tatrāsīno mahādevaḥ śrīkaṇṭho surapūjitaḥ |

praṇamya caraṇau ttasya devī vacanam abravīt |

bhagavaṃsarvadhramājñ(!) lokanāthajagatpate |

pratiṣṭhā(!) devadevasya śrotum icchāmi tatvataḥ |

dṛṣṭā vahuvidhā dhrmā(!) tatprasādā(!) mayā vibho |

śivadharma(!) parādharma(!) na bhūto na bhaviṣyati | (fol. 1v1–2)


«End»

nisvāsākhye mahātantre vījabhede mahātape|

pratiṣṭhātantram ākhyātaṃ samāptaṃ śāstram uttamam||

rakṣaṇīyaṃ prayatnena śivokta(!) jñānam uttamam |

dātavya(!) gurubhaktāya nānyasmai sampradāpayet ||

catuṣaṣṭhasahasrantu śāstraṃ vai ślokasaṃkhyayā |

kathitaṃ saviśeṣeṇa nisandiś ca manākulam || (fol. 240v2–4)


«Colophon»

iti nisvāsākhye mahātantre pratiṣṭhātantra(!) parisamāptam iti || ❁ || samvat ā cū 9 kārtikaśuklāṣṭamyāṃ śubhadine rājā || ❁ || dhirājaparameśvaraśrīśandadevanṛpattau(!) likhitam iti || || (fol. 240v4–5)

Microfilm Details

Reel No. B 26/21b

Date of Filming 28-09-1970

Exposures 243

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by DS

Date 06-01-2014

Bibliography